||Sundarakanda ||

|| Sarga 51||( Slokas in English )

हरिः ओम्

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

suṁdarakāṁḍa.
atha ēkapaṁcāśassargaḥ||

taṁ samīkṣya mahāsattvaṁ sattvavān harisattamaḥ|
vākya marthavadavyagraḥ taṁ uvāca daśānanam||1||

ahaṁ sugrīvasandēśāt iha prāptaḥ tavālayam|
rākṣasēṁdra harīśastvāṁ bhrātā kuśalamabravīt||2||

bhrātuḥ śr̥ṇu samādēśaṁ sugrīvasya mahātmanaḥ|
dharmārthōpahitaṁ vākya mihacāmutra ca kṣamam||3||

rājā daśarathō nāma rathakujñaravājimām|
pitēva baṁdhurlōkasya surēśvara samadyutiḥ||4||

jyēṣṭhaḥ tasya mahābāhuḥ putraḥ priyakaraḥ prabhuḥ|
piturnirdēśānniṣkrāṁtaḥ praviṣṭhō daṁḍakāvanam||5||

lakṣmaṇēna sahabhrātrā sītāyā cāpi bhāryayā|
rāmō nāma mahātējā dharmyaṁ panthānamāśritaḥ||6||

tasya bhāryā vanē naṣṭā sītā patimanuvratā|
vaidēhasya sutā rājñō janakasya mahātmanaḥ||7||

samārgamāṇastāṁ dēvīṁ rājaputtraḥ sahānujaḥ|
r̥ṣyamūkamanuprāptaḥ sugrīvēṇa samāgataḥ||8||

tasya tēna pratijñātaṁ sītāyāṁ parimārgaṇam|
sugrīvasyāpi rāmēṇa harirājyaṁ nivēditam||9||

tataḥ tēna mr̥thē hatvā rājaputtrēṇa vālinam|
sugrīvaḥ sthāpitō rājyē haryr̥kṣāṇāṁ gaṇēśvaraḥ||10||

tvayā vijñātapūrvaścavālī vānarapuṁgavaḥ |
rāmēṇa nihata sajñkhyēśarēṇaikēna vānaraḥ||11||

sa sītā mārgamāṇē vyagraḥ sugrīvasatyasaṁgaraḥ|
harīn saṁprēṣayāmāsa diśaḥ sarvā harīśvaraḥ||12||

tāṁ harīṇāṁ sahasrāṇi śatāni niyutāni ca|
dikṣu sarvāsu mārgantē hyathaścōparicāmbarē||13||

vainatēyasamāḥ kēcit kēcit tatrānilōpamāḥ|
asaṁgatayaḥ śīghrā harivīrā mahābalāḥ||14||

ahaṁ tu hanumānnāma mārutasya aurasassutaḥ|
sītāyāstu kr̥tē tūrṇaṁ śatayōjanamāyatam||15||

samudraṁ laṁghayitvaiva tāṁ didrukṣurihāgataḥ|
bhramatā ca mayā dr̥ṣṭā gr̥hē tē janakātmajā||16||

tadbhavān dr̥ṣṭadharmārthaḥ tapaḥ kr̥ta parigrahaḥ|
paradārān mahāprājña nōparōddhuṁ tvamarhasi||17||

na hi dharma viruddhēṣu bahvāpāyēṣu karmasu|
mūlaghātiṣu sajjantē buddhimantō bhavadvithāḥ||18||

kaśca lakṣmaṇamuktānāṁ rāmakōpānuvartinām|
śaraṇāmagrataḥ sthātuṁ śaktō dēvāsurēṣvapi||19||

na cāpi triṣu lōkēṣu rājan vidyēta kaścana|
rāghavasya vyaḷīkaṁ yaḥ kr̥tvā sukhamavāpnuyāt||20||

tattrikālahitaṁ vākyaṁ dharmyamarthānubandi ca|
manyasva naradēvāya jānakī pratidīyatām||21||

dr̥ṣṭhā hīyaṁ mayā dēvī labdaṁ ya diha durlabham|
uttaraṁ karma yat śēṣaṁ nimittaṁ tatra rāghavaḥ||22||

lakṣitēyaṁ mayā sītā tathā śōkaparāyaṇā|
gr̥hyāyāṁ nābhijānāsi pajñcāsyāmiva pannagīṁ||23||

nēyaṁ jarayituṁ śakyā sāsurairamarairapi|
viṣasaṁsr̥ṣṭa matyarthaṁ bhuktamannamivaujasā||24||

tapaḥ santāpalabdastē yōsyaṁ dharmaparigrahaḥ|
na sa nāśayituṁ nyāya ātma prāṇaparigrahaḥ||25||

avadhyatāṁ tapōbhiryāṁ bhavān samanupaśyati|
ātmanaḥ sāsurairdēvairhētuḥ tatrāpyayaṁ mahān||26||

sugrīvō nahi dēvō:'yaṁ nāsurō na ca rākṣasaḥ|
na dānavō na gaṁdharvō na yakṣō na ca pannagaḥ||27||

tasmāt prāṇaparitrāṇaṁ kathaṁ rājan kariṣyasi|
na tu dharmōpasaṁhāraṁ adharmaphalasaṁhitam||28||

tadēva phalamanvēti dharmaścādharmanāśanaḥ|
prāpta dharmaphalaṁ tāvat bhavatā nātra na saṁśayaḥ||29||

phalamasyāpyadharmyasya kṣipramēva prapatsyasē|
janasthānavathaṁ buddhvā buddhvā vālivathaṁ prati||30||

rāmasugrīva sakhyaṁ ca buddhyasva hita mātmanaḥ|
kāmaṁ khalvaha mapyēkaḥ savājirathakujñarām||31||

laṁkāṁ nāśayituṁ śaktastasyaiṣa tu na niścayaḥ|
rāmēṇa hi pratijñātaṁ haryr̥kṣagaṇasannidhau||32||

utsādanamamitrāṇāṁ sītāyaistu pradharṣitā|
apakurvan hi rāmasya sākṣādapi puraṁdaraḥ||33||

na sukhaṁ prāpnuyādanyaḥ kiṁ punastvadvidhō janaḥ|
yāṁ sītē tyabhijānāsi yēyaṁ tiṣṭati tē vaśē||34||

kāḷarātrīti tāṁ viddhi sarvalaṁkāvināśinīṁ|
tadalaṁ kālapāśēna sītāvigraharūpiṇā||35||

svayaṁ skanthāvasaktēna kṣamamātmani cintyatāṁ|
sītāyā stējasā dagdhāṁ rāma kōpaprapīḍitām||36||

dahyamānā mimāṁ paśya purīṁ sāṭṭapratōḷikāṁ|
svāni mittrāṇi mantrīṁśca jñātīn bhātr̥̄n sutān hitān||37||

bhōgāndārāṁ śca laṁkāṁ ca mā vināśamupānaya|
satyaṁ rākṣasa rājēṁdra śr̥ṇuṣva vacanaṁ mama||38||

rāmadāsasya dūtasya vānarasya ca viśēṣataḥ|
sarvān lōkān susaṁhr̥tya sabhūtān sa carācarān||39||

punarēva tathā sraṣṭhuṁ śaktō rāmō mahāyaśāḥ|
dēvāsura narēndrēṣu yakṣarakṣōgaṇēṣu ca||40||

vidhyādharēṣu sarvēṣu gandharvēṣūragēṣu ca|
siddhēṣu kinnarēndrēṣu patatriṣu ca sarvataḥ||41||

sarvabhūtēṣu sarvatra sarvakālēṣu nāsti saḥ|
yō rāmaṁ pratiyudhyēta viṣṇutulya parākramam||42||

sarvalōkēśvara syaivaṁ kr̥tvā vipriya muttamaṁ|
rāmasya rājasiṁhasya durlabhaṁ tava jīvitam||43||

dēvāśca daityāśca niśācarēndra gaṁdharvavidhyādharanāgayakṣāḥ|
rāmasya lōkatrayanāyakasya sthātuṁ naśaktāḥ samarēṣu sarvē||44||

brahmā svayaṁbhūścaturānanōvā
rudrastriṇētraḥ tripurāntakō vā|
indrō mahēndrōḥ suranāyakō vā
trātum na śaktā yudhi rāmavadhyaṁ||45||

sa sauṣṭavō pēta madīnavādinaḥ
kapērniśamyāpratimō:'priyaṁ ca|
daśānanaḥ kōpavivr̥ttalōcanaḥ
samādiśat tasya vadhaṁ mahākapēḥ||46||

ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyām
śrīmatsuṁdarakāṁḍē ēkapaṁcāśassargaḥ ||

|| Om tat sat ||